________________
५०६
समराहचकहा।
[संक्षेपे ७४
एत्यन्तरंमि बद्धं मए नियडिमकाणदोमो तिम्बकम्। अनन्तो कोर कालो। पब्बडया अहयं सह भाउजायाहिं भाउएहि य। पालियं अहाउयं । गयाणि परलोयं। तत्थ वि य पहाउयं पाविजणं पढममेव चया मे भायरो, ममुष्पत्रा दमौए चेव चम्पानयरौए पुख्यत्तम्मा इभस्म संपयाए । भारियाए कुच्चिमि पुत्तत्ताए त्ति । कयाई च से नामाई बन्धुदेवो मागरो य। अदक्कतो कोई कालो। तो चुया अयं । ममुष्पना गयउरे मखम्म उमस सुहकन्ताए भारियाए कुछिमि इत्थियत्ताए'। जाया कालक्कमेणं, पट्टावियं च मे नामं मम्वङ्गसुन्दरि ति। एत्यन्तरंमि । तानो वि भाउजायात्रो चविजण देवलोगात्रो कोमलाउरे नयरे नन्दणाभिहाणम्म इमम्म देविलाए भाग्यिाए कुच्छिमि उत्थियत्ताए उनवनात्रो ति। जायात्रो कालक्कमेणं, पट्ठावियाई च नामाइ मिरिमई कन्तिमई य। अदक्कन्तो कोद कालो। मावयकुलप्पत्तोए य पावित्रो मए जिणिन्दभामित्रो " धमो। पत्ता जोब्वणं । दिट्ठा य अहमित्रो गयउरगणं लोलावणजाणाश्रो मभवण मुवागच्छमाण बन्धुदेवेण। पुच्छिचं चणेणं 'कस्म एमा कण्य' ति। माश्यिं च से बद्धणाषिहाणेणं 'मखम्म धूया मम्वङ्गसन्दरि ' त्ति। मग्गिया शेणं ।
TE •भाम।
BCE aded on
. CE मंपार, B pr. m A मि B तेसि ।
ACE add foi « BCE atid. I pr. m.