SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ सत्तमो भयो। ५०० भणियं च ताएणं । जोग्गो तमं, किंतु न मारुभित्रो ति । अभिग्गहो म मल्छ 'न संजोएमि अवयं 'अन्नमाहथिएणं'। बन्धदेवेण भणियं । कोहि माहषियं । तारण भणियं । मुणसु जिणवरपणौयं धर्म परिवन्जस य भावो। तत्रो ५ मन्य लोभेण गो माङसमौवं, पायलियो धमो. भावित्री नियडिभावेणं न उण भावी ति। पारद्धं अट्ठाणं, पवलियं दाणादयं । परन्नो कोड कालो। गो तायममौवं । भणियं च णोणं । अन्न, न पहा तए घेतव्वं । धनोख अहं, जस्म मे अब्जेण उवएमो दिखो ति। तुम पमाएण मए । पावित्रो जिणभामित्रो धो। ता तमं मन परलोयबन्धवो देवया गुरू, न कोई "मो 'जो न होति ति। विडयमंमारमहावस्म य मनं थेवमियाणिं कम्बयाए पत्रोयणं ति। पयट्टो मंपयं अहं निययदेमं। ता दिट्ठो तमं । विहियष्यो मन्द मासणाणगएण वावारी, थिरोकरेयम्बो धमे, । पाइसियब उचियकरणिक, दट्टयो मिययबुद्धौए नि । भणिकण निडियो चलणेसं । सद्धमहावतणेण बहुमत्रिो नाएणं, भणियो य णेणां । वच्छ, धनो तुम, जेण मयसते. लोकदहा बद्धा जिणधारोही, पावियं परमत्यपावियम्वं । १BEसान (E add च। २।कारे. CEबरर.. तिथि। ४ A एसा CEमिति सामियबोषियबरपि। D जिपण्याने बोसो। E CE add o
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy