SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ ७३] सत्तमो भवो। ५०५ म-याणमि अवराई, कट्ठो य मे भत्ता। कोवाडमयमंभमेण भणियं च णणं 'नौसरसु मे गेहात्रो' ति। तो मए भणियं । सुन्दरि, धौरा होहि : अहं ते भलिम्मामि । पडिम्ममिमौए। भाणो य भाया 'भो किमेयमेवं । ५ ति। तेण भणियं । अस्ल मे एयाण दट्टमौलाए । दट्टमौला खु इत्थिया विणामेद मंतरं, करेड वयणिजं, मदलेर कुलहरं, वावाएर दयं । ता किं उभयलोयगरहणौ एणं नौ परिग्गहेणं ति। मए भणियं । कह वियाणमि. जहा एमा दट्टमौल ति। तेणं भणियं। किमेत्य जाणियब्वं । सुयं १. म तुज्झ चेव मयामात्रो दमौए देमणापुब्वयं निवारणं । म भणियं । अहो ते पण्डियत्तणं, अहो ते वियारकमया, अहो महत्यत्तणं, हो मिणे हाणबन्धी. अहो मोरयतणं । मए मामन्त्रेण 'बहुदोममेयं भयवया भणियं' ति उवरष्टुं, न उण दोमदमणे निवारिया ण्मा · ता किमहरुमेनणं १॥ चेव दचारिणो हवद त्ति । नो निलो खु प्रमो। 'हन्त अमोहणं प्रणचिट्ठिय ति ' जात्रो मे "पच्छायावो । पमाइया तेणं । तो चिन्तियं मए । एम नाव कमणधवनपडिवनत्रो ति। वित्री वि एवं चव विश्वामित्रो । नवर्ग भणिया य से भारिया। किं बहुणा जपिएणं : हत्यं रक.. जस त्ति जाव एमो वि कमणधवलडिवजी रेव । १ CE संगवेर, B संजय B किमेयं। . Dadds घेवमेयं । . पयायो।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy