________________
७३]
सत्तमो भवो।
५०५
म-याणमि अवराई, कट्ठो य मे भत्ता। कोवाडमयमंभमेण भणियं च णणं 'नौसरसु मे गेहात्रो' ति। तो मए भणियं । सुन्दरि, धौरा होहि : अहं ते भलिम्मामि ।
पडिम्ममिमौए। भाणो य भाया 'भो किमेयमेवं । ५ ति। तेण भणियं । अस्ल मे एयाण दट्टमौलाए । दट्टमौला
खु इत्थिया विणामेद मंतरं, करेड वयणिजं, मदलेर कुलहरं, वावाएर दयं । ता किं उभयलोयगरहणौ एणं नौ परिग्गहेणं ति। मए भणियं । कह वियाणमि. जहा
एमा दट्टमौल ति। तेणं भणियं। किमेत्य जाणियब्वं । सुयं १. म तुज्झ चेव मयामात्रो दमौए देमणापुब्वयं निवारणं ।
म भणियं । अहो ते पण्डियत्तणं, अहो ते वियारकमया, अहो महत्यत्तणं, हो मिणे हाणबन्धी. अहो मोरयतणं । मए मामन्त्रेण 'बहुदोममेयं भयवया भणियं' ति उवरष्टुं,
न उण दोमदमणे निवारिया ण्मा · ता किमहरुमेनणं १॥ चेव दचारिणो हवद त्ति । नो निलो खु प्रमो।
'हन्त अमोहणं प्रणचिट्ठिय ति ' जात्रो मे "पच्छायावो । पमाइया तेणं । तो चिन्तियं मए । एम नाव कमणधवनपडिवनत्रो ति। वित्री वि एवं चव विश्वामित्रो । नवर्ग
भणिया य से भारिया। किं बहुणा जपिएणं : हत्यं रक.. जस त्ति जाव एमो वि कमणधवलडिवजी रेव ।
१ CE संगवेर, B संजय
B किमेयं।
. Dadds घेवमेयं । . पयायो।