SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ ४८६ समराइचकहा। [संक्षपे ४३२ तिगिछित्री व एसो। भणियो य लोएणं । भो सत्यवाहपुत्त, मा संपयं पि कुपुरिमचेट्ठियं करिम्ममि । ममपित्रो से गोणतत्रो। निग्गया नयरौत्रो, गया य गामन्तरं। कथा देवेण माया। दिटुं च णेहिं धूमन्धयारियं महयस्लं, सुत्रो हाहारवगभिणो वंमफुट्टणमहो, पुलथा दिदिकया । जालावलौ। विनायं च हिं, जहा पलित्तो एम गामो ति। तो विझवणनिमित्तं घेत्तण तणभारयं धावित्री देवो। भणियो य णेणं। भो कि तणभारएणं पलितं विविजद । देवेण भणियं । किमेत्तियं वियाणामि । तेण भणियं । कहं न-याणामि । देवेण भणियं । जह जाणमि, . ता कहमन्त्राणपवणमधुक्कियं प्रणेगदेहिन्धणं कोहाइसंपलितं गहियदेहिन्धणो पुणो वि गिहवामं पविममि । ठित्री तुहिको, न मंबुद्धो य ॥ गया कंचि भूमिभागं। पयट्टो देवो निककण्टयाउलेणं अटविमग्गेणं । इयरेण भणियं । भो किं पुण तुमं पन्थं मोजण अडविं पविमसि । देवेण भणियं । ५ किमेत्तियं जाणमि। तेण भणियं। कहं न-याणामि । देवेण भणियं । जइ जाणसि, ता कहं मोकमग्गं मोत्तण पणेगवमणमावयमंकुल मंमाराउविं पविमसि । ठियो तुणिहक्को, न मंबुद्धो य ॥ गया कषि भूमिभाग। भावामिया गामदेवउले । तत्य पुण वाणमंतरो लोएण पञ्चिन्नमाणे .. BCE om. 1 A पर नि. बरेच ति .CEom. मंडळ. BI mary.
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy