________________
छटो भयो।
हेडामहो पडड; पुणो विउवित्रो, पुणो वि पउद। ण भणियं। अहो वाणमंतरस्म अहनथा, जो चित्रो उवरि. इत्तो 'य को हेटामुही पर। देवेण भणियं । किमेयं वियाणामि । तेण भणियं । किमेत्य जाणियध्वं । देवेण " भणिय। जद् एवं, ता कौम तुम अचणिजहाणे देवगड -
मिद्धिगर्दो पडुच्च उवरित्तो वि किन्नमाणो परिणामকালিহাৰথৰ লিনিংগন্সবল।ক্ষ্মী हेट्टामुको पडमि । ठिो तुहिक्को, न मंबुद्धो य ॥ गया
कंचि भूमिभागं । दिट्ठो य नाणापथारे कणियकुण्डा १. चाकण चन्नदहिगन्ध सहयं भुनमाणो सूयरो।
तेण भणियं। अहो अविवेगो सूयरम्म, जो कणियकुण्ड चहण "अमुहयं भुना ति । देवेण भणियं । किमेलियं वियाणमि । तेण भणियं। किमेत्य वियाणियम्वं । देवण
भणियं । जह एवं, ना कौम तमं अञ्चन्तसहकवं ममणक्षणं ॥ चहण असदए विमा बहममि ति। ठिो तहिलो.
न संबुद्धो य ॥ गया थेवं भूमिभागं । कया देवेण माया । दिट्ठो व णे ित्तनगेवारिया दुरदमट्ठियविमुक्कजमयचारौ सहकूवनडेक्सदेमजायदगम्यापवाणनवबहाहिलामो ननिमित्तमेव अवमाएणं कृवपरणेणं प्रणामारजण
BID om पर्वतदुरसिंध। ५ ( रिया।
Aon पर ४ ( R. DE
IRCEमि
CE.in. I am.
नरपिचार . व. ) Im