________________
३३२
कट्ठो भयो।
४५
पव्वदो। नहेव 'उवमामिऊण 'वाहिं गत्रो मबरवेजो। पदकन्तेसु कद्वयदिणेस नहेव उप्पवयो। पाहोदयं देवेणं । कत्रो से तिब्ब्यरवेयणो वाहौ। भणित्रो य बन्धवेहिं। किं पुण तमं एवं पि अत्ताणयं न लकमि । ता 1 परिचयसु वा जौवियं, करेहि वा तम्म तयाणं नि । तेण
भणियं । करोमि मंपयं, जद तं पेच्छामि ति। गवमित्रो मबग्वेज्जो बन्धवे हिं. दिट्ठो य देव्वजोपणं । लज्जावणयवयापं भणियो य हिं। अत्तं चैव वनमियं ते पुत्तण्ण, गहिरो य एमो तिञ्च योm वाहिणा : ना को उण दह उवात्री ति। मबरवेजण भणियं । नत्थि नम्म उवात्रो; विमयलोनत्रो ग्वु एमो पुरिमयाररहित्रो य। ना थमियमेयम्म. बहुययगो 'य ग्गो तिरियनारएम विडम्बणात्रो। नहावि तुम्हाण उरोही निकिच्छामि
पकमि, जद म चव मह हिण्डड नि । पडिवनमणहिं ५ माहियं च परहदत्तम्म । 'मंग्वुद्धो य एमो। नहावि 'का
पन्ना गद' ति चिन्तिकण 'पडियन्त्रमाण । प्राणियो मबग्वेजो। भणिो य गेषां । भह, पश्चिमा पिया : ना मन्दरेण होयव्वं । मबहा जमा करेमि, तं व तुम कायब्वं; न मोत्तव्यो य अयं नि । पडिवन परदत्तम् ।
BI. Mal.
E पेयामि। . . om.
५ ICE . I) मंगो , 18 ... ! Bom. all lunn 10 परिवाराव। - (F: m.