________________
४८२
समराइचकहा।
[संक्षेपे 8.1
हिययरं, तहावि का अना गद्' ति चिन्तिजण जंपियमणेणं 'जं वो रोय' ति। मबरवेजेण भणियं । जर एवं, ता पेच्छ मे वेजसत्ति। दयाणिं चेव पत्रवेमि ; किं तु निकिएण होयम्वं, न दायम्बो मोहपमरो, न मोयब्वमकमाणमित्ताणं, न कायव्वा कुमौलमंसग्गी, न बहुमत्रियब्बं । इहलोयवत्यु, न मोत्तयो हं, न खण्डियव्वा मम पाणत्तौ। पडिमयमणेणं । तो श्रालिहियं वेज्मेण मन्तमण्डलं. मिलिषो नयरिजणवत्री, ठावित्री मण्डलमि परहदत्तो, मम्बजणममखमेव हिमन्निऊण पउत्ताई श्रीमहादं, ठो धवलपडएणं, समरिया माइत्थाणविष्वा, देवमत्तौए , कोलाहलोकत्रो एमो। तो मोयावेजण अक्कन्दभेरवे, लोहाविजण महियलंमि, भन्नाविऊण अङ्गमगाई', 'गमिङ विचित्तमोहे जम्बासकालमखत्रो अभौमणो रूवेणं अमोययभासौ (मवणपन्यानो वि य पुट्ठो किं पुण दंमणम्म)' दरहिगन्धिणा देहेण नियकवमरिमट्टत्तर वाहिमयपरि-।" वारित्रो विवागमम्बस्म पिव पावकमारम निफेडियो मे मुक्तिमन्तो चेव मायावाहि ति। दिवो य लोएणं । तत्रो विनियो लोत्रो। कत्रो मेणं कोलाहलो। हो महाणुभावया मपरवेजस, अउववेज्वमग्गेण प्रदिपुब्वेण चहा
१ A nuds पप, D i. inre. .BD मुषाविरुष । २BE •बार। CE भमि, pr. m. Bोरिषय। (A om., Bi. marg. .( ष E BE om. पि।