________________
४१६]
छट्ठो भवो।
४१
वाही, न सुहेणं अवेंड। एत्य खस्नु परिहरियव्वं नियाणं, मेवियब्बी परिवरको। नियाणं च दविहं हवद, इहलोडयं पाग्लोइयं च । तत्थ दहनोदयं अपक्कासेवजणि वायाड'धाउकोहो, पारलोदयं पावकम्म। तत्य 'दहलोदयं पिन ५ पारलोदयमबन्धमन्तरेणं' ति पारलोइयं परिहरियब्वं ति । तत्य विर पहाणभावो मिछत्तं। परिकरिए य तमि ममुप्पन्नमम्मत्तभावेण पददिवममेव श्रामेवियब्वाई नाणचरणावं, कायब्वो पढमचरिमपोरुमौसं चित्तमलविमोहणो जिणवयण
मज्मात्री : मायब्वो बिदयपोरुमौए हियाहियभावदंमगो तमा 1. प्रत्यो, मणवयणकायजोगेहिं न हिमियम्वा पाणिणो, न
जंपियवलियं, न गहियध्वमदत्तयं, न मेवियब्वमवम्भ न कायब्बो "मुच्छाइपरिग्गहो, न भुनियब्ध रयाणौए, ग्वायव्या म्वन्तों, भावियध्वं महवं, वज्जणिन्ना माया, निहणियब्वो
लोहो. हिण्डियव्वं अपडिबद्धणं, बमियव्वं सेलकाणणनाणेस, १५ वज्जियब्बो प्रारम्भो, भवियब्वं निरौडेणं । एवं च, भो
देवाणुप्पिया, "वेद भवजलोयरं पि, किमङ्ग पुण भयं "दहलोयमेत्तपडिबद्धं। "तत्रो परियणेण चिन्तियं 'मरणात्रो वरमिमं नि। भणिो य एमो परियणेण । 'भो 'परहदत्त. प्रलं मरणोणं, एयं करेहि ति। 'तत्रो 'मरणात्रो वि एयम
॥m.11 होम, BI. Mry.
। मुचाय.. . महार. IB 1. " (Eom, Bimary
BCE :
) पविय, A man