SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ 10] छटो भवो। रिमेहिं निफेडियो मुत्तिमनो चेव वाहि ति। श्रा पच्चरियं ; पउणो परहदत्तो, वाहिविगमेण ममागया निहा। थेववेखाए पडियोहित्रो मबरवेणं । भणियो य ए भह, पेचप्पणोच्चयं महापावकम्यवाहिं। ता तहा करेला ५ न पणो मा इमेणं घेप्पसि ति। दिट्ठो परहदत्तेणं विन्दित्रो एसो। जायं से भयं । भणियो च सबरवेोण भह, मोथावित्री ताव' तुम मए इमात्रो पावकमवा किलेमात्रओ, पावित्रो प्रारोग्गसुहेलदेमं । प्रत्रो परं भरे मयमेव तहा कायव्वं, जहा मयलपावकम्मवाहिविगमो हो । नविगमे य संपजिम्मद ते जम्मजरामरणविरहियं एगम निपञ्चवायं धामंमार मपत्तपुब्बं धारोग्गसहं ति। अहं गहिषो चेव इमिणा पावकम्मवाहिणा; अवगैया च भव' विय 'कार मत्ता दमस्म मप, मेमावणयणत्यं - 'मजो उत्तिमोवायम्म' त्ति पयट्टो इमिणा पयारेणं । ता तुम ।" उत्तमोवायं वा परिवन एवं वा मन मम्मियं चेट्ठियं कि लोएण भणियं। को उण एत्य उत्तमोवायो। मबरवे भणियं । जिणमामणमि पवजापवजणं । तत्य । परिवत्राए पयजाए परिवालिबमाणौ जहावि संभवर एम वाही, सिग्धमेव य प्रवेर अवमेमं ति। और . १. नो. ID or m. प.. B •मेवम.. Dpr.m. Bom., CE पहार। ABom. A ना। . बाप. 1 बारमनारमता।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy