________________
३०१
छहो भवा
809
मयामात्रो। भयवया भणियं। मूयगावरनामाचो नियभाउणो त्ति। देवेण भणियं । भयवं, किं पुण तम्म पढमनामं, केण वा कारणेण इमं से दुश्यं ति । भववया भणियं । सुण ।
पढमनामं मे अमोगदत्तो; मूयगो पुण रमेणं कारणेणं । ॥ दमौए चेव कोसम्बौए अईयममयंमि तावमो नान मेट्ठी
अहेमि । मो य दाणारकिरियासमेत्रो वि पमाई, बहुविक्षवसंपनो वि निचवावडो। तो अट्टल्याणदोसेण मरिजण समुपत्रो निययगेहमि चेव सूयरो। जायं से पुम्बोवमुक्तपएमावलोयणेणं जाईमरणं । नया य अवट्टिए पिददिवमए मिद्धपाए भोयणे ममामनाए परिवेमणवेशाए पवारियमन्नारममाए सूवयारोए 'वेलाइनमगिहवइभएणं ममनिमित्तं पच्छवमेव वावादऊण विममित्रो कोलो' । तहा* कोहाभिभूत्री य मरिऊण ममुपनो तमि व गेहे भुयाम
ताए त्ति । तत्य वि तं चैव दट्टण 'इभियं तं च सवयारि ५ भयमंभमाभिभूयम्म परिणामविसेमत्रो ममुप्पन मे जाई
मरणं। विचित्तयाए कम्मपरिणामम्म न गहिषो कमाएकिं 'अणुगम्पियं च णां। एत्यन्तरंमि उवगडो सूत्रधारोए। नत्रो पाए कत्रो कोलाहलो ‘मप्पो मो' ति। "तं च मोजण
१ .) परिभोया। १CE सारसममिमि भए । B om, Bi. mary
CE om. ५ BCE om. next 4 morls. CE प्पियं: Bउमा. पावबाक, CEom. मोजद, ID om |