SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ ४७० समराइचकहा। [संक्षेपे ३६१ गुरुपडणौयभावस्म दारुणो विवागो ति । भयवया भणियं। भो देवाणप्पिया, ने 'एम थेयो। दह खलु रहलोगोवयारी वि कयक्षुणा बहुमत्रियम्बो, किमङ्ग पुण परलोगोवयारी। परलोगोक्यारिणो य गुरवो ; जत्रो फेडन्ति मिच्छत्तवाहिं, पणासेनि अाणतिमिरं, वेनि परमपथमाहियाए । किरियाए, चोदन्ति खशिएस, संथवेन्ति गुणरयणे। एवं च, देवाणुप्पिया, मोएन्ति जन्मजरामरणरोयमोयगडलात्रो संसारवासात्रो, पावेन्नि मामयं सुहं मिद्धिं ति। ता एवंविहेसु वि पत्रोमो गणपत्रोमभावेण नासेद् समत्तं, जणे अन्नाणं, "चालेर माङकिरियं । तत्रो य से जौवे तहा- " विकिलिट्ठपरिणमपरिणए खणमेत्तेणावि, देवाणुप्पिया. तहा बन्धेर् कम्मं, जहा पावेद अणेगभवियं मिछत्तमोई ति । अत्रो चेव बेमि। मम्मत्तनाणमहिया एगन्तपमायवजिणे 'पुरिमा । इहपरभवनिरवेका तरन्ति नियमेण भवजलहिं॥ " न उण सेम त्ति । देवेण चिन्तियं । एवमेयं, न प्रबहा । ता न-याणमि, किंपनवमाणो मे एमो प्रबोहिसाभो ति। भयवधा भणियं । थेवनियाणे ख एसो; ता पणन्तरभवे चेव भविस्मद अवसावं ति। देवेण भणियं। भयवं, कुत्रो १CE । विनि, ) नि। ३ BCE: मंडनि। ४ पाये। 1AD जौषो। Bi. marg., CEom 0 BCE भोगविरवेखा निवरंति भवन नबुध देस ति।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy