SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ 801 समराइचकहा। [संक्षेपे ३१ समागया मोग्गरवावडग्गहत्या कायरा । वावादषो हिं। ममुष्पको य तहा कामनिम्नराए मरिजण निययपुत्तम्म व नागदत्ताभिहाणम्म बन्धुमईए भारियाए कुछिमि पुत्तत्ताए त्ति। जात्रो उचियसमएणं । कयं च से नाम अमोगदत्तो ति। तत्रो अदक्कमसंवच्छरम्स तं चेव सूवयारि पेच्छिय जणणिजणए य अचिन्तयाए कम्ममामत्थस्म समुष्पवं 'मे जाईमरणं। चिन्नियं च णेणं। वहुया जणणौ. सुत्रो व य पिया। अत्री 'पेछणयममाणम्म धिरत्य मंमारवामस्म । ता कहमहं वड़यं चेव जणणि सुयं च तागं वाहरेमि ति। पडिवनं मृयगवयं । जात्रो लोयवात्रो 'अहो ।' एम मूयगो' ति। एवं पच अडकता दवास्लम मंवच्छा। समागत्रो 'तत्य चउणाणारसयमंपन्नो मेहनायो नाम मुणिवरो। मुणित्रो य से अणेण हिययभावो। पेमित्रो वयणवित्रामकुमलो समङ्गलाभिहाणो दसौ नागदेवगेई, भणियो य एमो। 'वत्सम्यत्रो त तत्य गिहालिन्दगनिविट्ठो अमोग- १५ दत्तो। जहा। भो कुमारया, पेमिनो न्दि गुरुणा, मो 'य एवं भणार। 'तावस किमिणा मूणबएण पडिवच जाणि धर्म । मरिऊण सूपरोरग जापो पुत्तम्म पुत्तो नि॥ BCE om. • CE om, Bi.mury. Aadilkar BCE बनयो । Perhaps न किरमिला। a (Eom. Aभव।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy