________________
३३२]
छटो भवो।
(७
हेत्रो गिहाममो मे बुद्दी ममणमणं उवाएयं । तुषणा वि विवेगो चिच किलेसवमयाण सत्ताएं।
भयवया चिन्तियं । बहो से मउलया, मुणिनो ोण जहडिनो संसारो, समुष्पवा जिषधसबोहौ। ता पसंक्षेमि ५ एवं माहेमि य इमस्म दमौए दुलहत्तणं, जेण वयंमगाण वि मे संबोहो ममुष्पचर । भणियं रण। वच्छ, धषो तुम, नायं तए जाणियध्वं, संपत्ता मयलबोयदलहा जिणधाबोहौ। ता जट्टियासेवणेण एवं चेव मफन्नं करेषि,
मंमिन्हाइ य ह ममोहियं । न खल्लु अणअत्यनिरदयार१० कुसलमग्गा एवंविधा पनि, अवि य अपरमत्यपेकिणो
विषयसोलुया य। एयवयरं च निसुणेहि मे चरियं । धरणेण भणियं 'कहेउ भयवं'। अरहदत्तायरिएण भणियं । मुख।
अस्थि दहेव 'वासे अयसरं नाम नयरं। तत्य जिय१५ मत्तू राया, "पुत्ता व से अवराजित्रो ममरवेज य। भव
राजिनो बुवराया, स्यरो य कुमारो। दिवा इमाम कुमारभुत्तीए उम्मेणै। एवं अदनो को कालो। अवया व विथको समरकेसरी नाम पवमनरवई । तत्रो अपराजिनो तपसारणनिमित्तं गो। पाक्षित्रो एयो ।
१CE निशेषा, B ते शेक। HD बालिया। २ तुना
Dadds भार.Bi. marg. MSSो । (Dom.