________________
समराइचकहा।
[संक्षेपे ३१६
गुरुपायमूखमणहं मवयंसो निबुदपुरं व ॥ पा वन्दित्री य येणं भगवं मवयंसरण माह य । तेहिं चिय धमलाको दिनो सम्वेसि विहिपुग्छ । उवविट्ठा व सुविमले मुणैण पुरको उ उववणुच्छङ्ग । पह पुछिया य गरणा कत्तो तुमे ति मडरगिरं ॥ । एवं च पुछिए समाणे जंपियं धरणेण । भयव, दो चैव अच्छे । पर अत्वि मे गिहासमपरिचायबुद्धौ । ता पाइसउ भयवं, जे भए कायव्यं ति। तो 'अहो मे श्रागिई, हो' विवेगो' ति चिन्निजण श्रामयपरिकणनिमित्तं जंपियं अरहयत्तेणं। वच्छ, परिचत्तगिहासमेणं १० निभचिजण नियनियविमयसाससाई इन्दियाई विज्झविय कमायापक निरौहेणं चित्तेणं मयसमोखनिहाणभूषो मंजमो कायम्बो। अबका परिचत्तो वि अपरिपत्तो गिलासमो ति। मो. पुण पणारविनयभावणाभावियस्म जीवरमा अञ्चन्नदुकयरो। पवजिजण वि एवं पुवकयकम्मदोसेण केर न तरन्ति ।" परिवालिउ, मुज्वनि निययकजे, परिकप्पेन्ति असयासम्बणाई; विमुक्कसंगमा य ते, पाउसो, न गितौ न पम्पदयगा उभयसोगविहलं नासन्ति मणुयत्तणं। एवं वथिए अमुणिजण हेचोवाएयार अतुलिऊणमप्पाणयं न जुत्तो गिहासमपरिचाचो ति। धरणेण भणियं । एवमेयं, तो १० पाणवेश। किंतु
१CE addsal