SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ ३१६] कहो भयो। ०६५ अहो णु खनु एवमपरमत्यपेकौणि कामिजरिथयारं हवन्ति । समागत्रो संवेगं । गत्रो य उबाणेदेममंठिवं असोयवौहियं । दिट्ठो य पण तहियं फासयदेमंमि वियसियवियारो। मौसगणमपरिवुडो पायरित्रो अरहदत्तो ति ॥ अञ्चन्तसुद्धचित्तो नाणे विविक्तवसोसियमरौरो। निनियमयणो वि दढं 'अणङ्गसहमिहितलिच्छो । तं पेच्छिऊण चिन्ता जाया धरणस्म एम लोयंमि । जीवद मफलं एको चत्तो जेणं घरावामो । घरिणौ त्यो सयणो माया य पिया य जोवलोमि । मादन्दजालमरिमा तहवि जपो पावमायरर ॥ जा वि उवयारबुद्धौ परिणौपमुहेसु मा वि मोहफन । मोत्तण जत्रो ध न मरणधौणमुवयारो॥ मो पुण संपाडेउं न तौरए श्रामवानियत्तहिं। श्रामवविणिवित्तौ वि व गिहाममं पावसन्तहिं । नियमा तत्थारम्भो प्रारम्भेणं च वडई हिंमा । हिंसा को धो न देमित्रो मत्थयारेहिं ॥ पनन्ने वि य एसो सब्वेणं व जीवलोमि । नियमेणमुभियन्वो ता अलमेएण पावेणं ॥ एवं चिन्तयन्तो पत्तो संगायचरणपरिणामो। Dear 30 or पार। BCE हिंसा ।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy