SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ ४६. समराहचकहा। [संक्षेपे ३३२ श्रागच्छमाणेण य मुत्तिमन्तो विय पुलोदी संपत्तो इमेण धम्माराममत्रिवेसे मयलमोरहचिन्तामणौ 'राहो नाम पायरिश्री ति। तं च दट्टण समुप्पो एयरम संवेगो। पुच्छित्री शेण जहाविहं धनं । कहियो जहोवट्ठो परमगुरूहिं। पडिबुद्धो य एमो। खत्रोक्सममुवगयं चारित्त- । मोहणौयं। तो माइन्दजालमरिसं जौवलोयमवगछिय पव्वदो एमो । करेड तवसंत्रमुबोयं ॥ प्रत्रया य गुरुपायमूलंमि अहासंजमं विहरमाणो गरी तगरामविवेमं। एत्थन्तरंमि ममागया तत्थ उज्जेणौत्री राहायरियम्म अन्तवामिणो अजराहुखमाममणमन्तिया गुरुसमौवं माहुणो ति। कया से उचियपडिवत्तौ। पुछिया निरुवमग्गविहारमुज्जेणौए। कहिश्रो य णेहिं । सुन्दरो विहारो; केवलं रायपुत्तो पुरोहियपुत्तो य अभया, ते जहोवलदौए खलियारेन्ति माहुणो, तबिमित्तो उत्सग्गो ति। तो एयमायलिय चिन्तियमवराजिएण। अहो पमत्तया १५ ममरकेउणो, जेण परियणं पि न नियमेव । ता अणुनविय गरं गच्छामि अहमुन्नेणिं। उवमामेमि ते कुमारे, मा मंचिणन्तु अबोहमूलाई । संसारबद्धणे य माङपत्रोमो। अत्यि १ (रोहा। २) वि. ACE वितौर पयो। ३ CE भयवया पहिसारसमको धम्मो परिपदो। . रोहापरियायवेवासिषा। ५ BCE मि। ( A adus CE रखे।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy