________________
२८२]
छहो भवो।
४६९
म जुत्तमेयं, तहावि प्रमाणीयवयो 'तुम ति: ता तमं चैव जाणमि। धरणेण भणियं । देवपमात्रो नि, अणुग्गिोत्री अहं देवेण। राणा भणियं। भो मत्यवाहपुत्त, गेहाहि निययरित्यं । धरणेण भणियं । जं देवो प्राणवेर। तो ५ नरिन्दपञ्चषलाहिटियो मा सवयणेणं गयो वेलाउन धरणो,
उवगणियं सुवल्यं पञ्चलेण, ममप्पियं धरणम्म । तो धरणेण भणियं । भो सवयण, परिचय विमायं, चनौकरेहि पोरम, देवोवरोहेण कम्म वा खलियं न जायद ति।
अन्नं च। भणिो मए तुझ सवललको, तए पुण १. 'महाभावत्तणेण अहमेव बड़मवित्रो. न उण सवलतरको ।
भणियं तए पामि 'किं सवलशाखण, तुम चेव मे बहुगो' ति। अणग्धेयं च एयं संभमवयणं । ता गेहाहि मंपयं, ते पडिहायद । एवं च भणित्रो ममाणो लज्जित्रो सुवयणो । न जंपियं च पोण । तो दाऊण अट्ट सुवाललरके मंपूरऊण ५ नरवई तो काउं मयलमृत्यं भण्डम्म गो टोप्प मेट्ठिगई।
ठिो करि वेलं मह मेट्टिणा । उवगयाए भोयणवेलाए कयमन्त्रणा पभुत्ता एए। भुत्नुत्तरकाले य चलणस निवरिजण भणियो धरणेण टोप्पसेट्टी। नाएमि अहं किंचि वत्यु नायं,
जह न करेड मम पणयभङ्गं तात्रो। तो हरिमवसाफ.. लोयणेण 'बहो अहं कयत्यो, पहो अहं धन्नो, पो मम
१CEom. next three words. ." भाग । BABम: y CE ada fin
HAom.
(Dम।