________________
४६२
___समराइञ्चकहा।
समराइचकहा।
संक्षेप २६३
मजीवियं, पहो मम सुलतो जम्मो त्ति, जो ईसेणावि महाणभावेण मयलमत्तकप्पतरुकप्पेण तियणचिन्तामणीभूएण वि अहं पत्थिनामि' ति चिन्निजण भणियं टोप्पमेट्टिणा । वच्छ, जह वि मकबत्तं मपुत्तपरियणं दामत्तनिमित्त ममं जाएमिर, तहावि तुह महापुरिमचेट्टिएण श्राकर- । मियचित्तो न खण्डेमि ते पत्थणापणयं । धरणेण भणियं । ताय, जद एवं ता "देहि तित्रि वायात्रो। ईमि विहसिऊण 'जाय, जो एगं वायं लोप्प, मो तिमि वि लोप्पयन्तो कि केणावि धरि पारौयद' ति भणिऊण टोप्पसेट्टिणा कयायो तिमि वायात्रो। 'ताय, पणग्निहोत्रो' ति भणिऊण ।. हेमकुण्डलविज्जाहरविदिन महग्घेयपुब्बममणि यग्यणमहम्म मग्गिो टोप्पसेटिभण्डारिश्रो। तेण वि य ‘जं अज्जो पाणवेदू' ति भणिऊण समप्पियाई गहिऊण रयणाई । तत्रो ताण मज्झे बड़े गहेजण टोप्पमेटिम्म चलणपृय काऊण पुणो विणिवडियो पाएमु 'नाय, एमा मा पत्थण' त्ति १५ भणमाणो धरणो। तो 'अह कहं कलिश्रो अहमणेणं' ति सुदरं चिन्तिजण 'अगहिए य विलखीभविम्मद एमो, "निवारित्रो अहं दमिण प्रणागयं चेव' उढवित्री धरणो 'वच्छ, पडिवत्रा ते पत्यणा' भणमाणेण टोप्पसेटिगा ॥
EDE सबसनपुत। २ जायसि. Dpr m. ३ A पारिसिय. ४) अयणं, CE बयप। ५) कोर.हि. CE देश। (सोप्यर • CE पारिख । मणग्धेः। A यं। 1. AD । ॥ A om.. CE Tो। १९ निवारज, B pr. m. १. CE om.