________________
समराइचकहा।
[संक्षेप २७ -
तेण भणियं। देव, सुक्यो ति। रावण भणियं। जह एवं, तो चित्रो ख ववहारो; नवरं एत्थेव आणेह कवि संपुढे ति। तत्रो पेमियं पञ्चल, प्राणिया संपुडा. निहाखिया राणा बाहिं, न दिटुं धरणनामयं । भपियंस णेण । भो नत्यि एत्य धरणनामयं । सुवयणेण भणियं । देवो । पमाणं ति । अव च। "देव, देवस्म पुरत्रो "एम महन्तं पि अलियं जंपिजण अज वि पाणे धारे ति। जाणियं देवण,
एएण पमाणौकयं । रावणा भणियं । भो धरण, किमेयं ति। धरणेण भणियं। देव, न नहा एवं ; फोडाविजण मज्ज्ञ 'निवेउ देवो। तो एयमायलिऊण° मंखद्धो सवयणो, " हरिमित्रो टोप्पसेट्ठी। महाविया सवलयारा, फोडाविया मंपुडा, दिट्ट धरणनामयं । कुवित्री राया सुवयाणम्म लच्छौ य। भणियं च णेणं । हरे वावाएह एवं वाणियगवेमधारिणं महाभुयंगं, निव्वामेह य एयं मम रज्जात्रो विवनमौलजौवियं अलच्छि, ममप्येह य ममत्यमेव रित्यं धरणमत्थ- " वाहम्म। अनं च। भण, भो महापुरिम, किं ते अवरं 'कौरउ। धरणेण भणियं । देव, प्रलं मे रित्येण। करे एक गे पसायं सुवयणस्म अभयप्पयाणेणं । तो 'अहो मे सवयणोभावय' ति चिन्तिजण भणियं राणा। मत्ववाहपुत्त,
A चकरपथसंपुर । कार, कर रहार CE ou. the ne::! ___५ ॥ तुम्हे brds. FB पोसल। A on. B सामेलपि।। (परिभरविला . . CE om. CACE om. A बरौवा।