________________
२०६]
छट्टो भवो।
निम्ममयं न-याणामि। राहणा भणियं । भो एवं ववत्विए किं मा कायब्वं ति। धरणेण भणियं । देव. थेवमियं कारणं। किं बहुणा जंपिएणं। अविवाउगो अहं एयम्स :
ता गिणहर रित्यं भारियं च एमो ति। सवयणेण भणियं । ५ भो महापुरिम, एवं पि भवत्रो पहयमेव, जं मे पालो न दिन्नी त्ति। धरणोण भणियं । 'पमिद्धो अहं पालदायगो। सवयणेण भणियं। जद न पालदायगो, ता किमेयं पत्थुयं ति। टोणमेटिणा भणियं। अरे रे निमब्ज पावकम्मएवं पि ववहरिउ एवं जंपमि त्ति। "पुणी वि अमरिमाइमण्ण भणियं टोप्पमेट्टिणा। महाराय. किं बहुणा जंपिएण । जर एयं न धरणमन्तियं रित्यं मा य भारिया, ता मज्न मब्बम्समहिया पाणा नियरणं ति। आणावेउ देवो मयले दिव्व ति। धरणण चिन्तियं । अवहरियो खु ण्मो मह मिण हाणबन्धण; ना न जुत्तं मंपयं पि उदामौणयं काउं ति। पियमणेण । " देव, जर एत्थ श्रणबन्धी तायम्म. ता अनं दिव्येति : अत्रो वि प्रत्य उवात्रो अयि चेव। गदाणा भणियं। कडेहि, कौडमो उवाो ति। धरणेण भणियं। दव, ते मा मंपुडा मनामेणं व अडिय ति। गरणा भणियं । किं तम नामं। धरणण भणियं। देव, धरणो त्ति । दयरो वि पुचित्रो ।
१ A •मेयं..!... Comtheisto norts २ Casय। * CE transpose the worls. y CE om. all down to APTIUI
D) लिया। 9 CE M.