SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ ४५७ समराइचकहा। संक्षेपे २६२ सत्यवाहपुत्तो। तौए भणियं । देव, न दिट्ठो ति। तत्रो पुच्छिषो धरणे। मत्यवाहपुत्त, अवि एसा ते भारिया । धरणेण भणियं । देव, किमणेण पुच्छिएण : सुयं चेव देवेणं, जे जपियमिमौए। राणा भणियं । मत्यवाहपुत्त, अत्रो चेव पुच्छामि। धरणेण भणियं। देव, जद एवं देवम्म । ऋणबन्धो, ता पासि भारिया, न उण मंपयं ति। राणा भणियं । एमो मत्थवाहपुत्तो दिट्ठो तए पामि । धरणेण भणियं । देव, एमो चेव जाणद त्ति। राणा भणियो सवयणो। मत्थवाहपुत्त, किं दिछो तुमए एम कहिंपि । सुवयणेण भणियं । देव, मए ताव एमो न दिट्ठो ति। " राणा भणियं । होउ, किं पदणा ; माहेह तुम, किं एत्थ रित्थमाणं । मुत्रयणेण भणियं। देव, एत्य खल दममहस्माणि मोवम्मिगाण इट्ठामपुडाण, अन्नं पि थेवयं खु सिरित्तं भण्डं ति। 'पुच्छित्रो दयरो वि। धरणेण भणियं । देव, एवमेयं । राणा भणियं । भो किंपमाणा खु ते मंपुडा । ५ धरणेण भणियं । देव, न-याणामि। रावणा भणियं । कह निययभण्डम वि पमाणं म-याणामि । धरणेण भणियं । देव, एवं चेव ते कया, जेण न 'जाणामि । तो पुच्छित्री सवयणो । भद्द, तुमं माहेहि । तेण भणियं । देव, अहमवि ४ ॥ तुम्के। (परिभा P (Eom. ('Eum. all down to grant B पमाण. CE परिमा। BD सिरिनि • CE cm. these three words. EB aturfa
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy