________________
२१२]
छटो भवो।
धरणं गचो नरवरसमौवं। वित्तो णेण सुवयणं पर जहडियमेव नरवई । महावित्रो 'राणा सवयणो. भणिको य एसो। सत्यवारपुत्त, पभूवं ते रित्यं सुपौयद । ता फुलं
जपस, कहमेयं तए विढत्तयं ति। तत्रो प्रजाथामरण ' भणियं सुवयणेण । देव, कुलकमागयं । रावणा भणियं । भारिया कहं ति । तेण भणिय । गुरुविला । तो पुलरो टोप्पसेटौ। भणियं च पोण। देव, मन्वं लियं ति। सुक्यणेण भणियं । किं पुण एत्य समयं । सेट्टिणा
भणियं। धरणमन्तियं रित्यं भारिया य: एयं मञ्चयं नि । १. तो मखुद्धश्यिएणं अंपियं सुवयणण। भो भी अन्य
जोइमिय, को एत्थ पञ्चत्रो : रायकुलं ख एय। "टोपमेट्टिणा भणियं। माहारणं रायकुलं : पञ्चत्रों पुण, मो व जीवन त्ति। सवयोण भणियं। महाराय, न मए धरणम्म नाम पि
पार्यालयं ति। परिखउ देवो। गरणा भणयं । भो भो .५ मेट्टि, पाणेहि धरणं, तुम पि तं महिनियं ति। पेमिया
ण मह रायपुरिमेहिं निययपुरिमा। श्राणिश्री य हिं हियएणाणिछमाणो वि मेट्टिखवरोहभाविचित्तो धरणो, इयगेहि य भवाहित्यक्षियथा लछि ति । 'पुलत्याएं गणा, भणियं रण। सन्दरि. दिट्टो त एम कहिंपि
1 DETI .CE om. डोष।
B.भि.
BCE विढा पुलोर. 13 पासोई। ५ A adds देवस, Bom. all dosit to पुरिमा।
CEपुलो