________________
४५६
समराइचकहा।
समराधकहा।
[संक्षेपे २५१
टोप्पसेटिणा । वच्छ, 'अवि तं व तं जाणवतं ति । धरणेण भणियं 'श्राम'। मेट्ठिण भणियं। अवि कुसलं ते भारिवाए। धरणेण भणियं। अन, कुसलं। मेट्टिणा भणियं। ता किमत्रं ते उव्येवकारणं । धरणेण भणियं । अन्ज, न किंचि प्रापिजियव्वं ति। मेट्टिणा भणियं । ता । किं विमणो मि। धरणेण भणियं 'चाम'। मेट्ठिणा भणियं "किमाम'। धरणेण भणियं 'एयं'। सेटिणा भणियं 'किमेयं'। धरणेण भणियं न किंचि'। मेट्ठिण भणियं। वक, किमेरि सुन्नभासिएहिं। श्राषिक मनावं । न य पई पजोग्गो प्राचिकियवस्म, पडिवनो य तए गुरू।।। नमो 'न जुत्तं गुरुत्राणाखण्डणं' ति चिन्तिऊण अंपियं धरणेण । अन्ज, 'जस्म प्राण' ति करिय ईस पि भामौयद ति। मेट्टिणा भणियं । वच्छ, नथि अविमत्रो गुरुयणाणुवत्तौए। धरणेण भणियं। पन्ज. जड एवं, ता कुमझ मे भारियाए जौविएणं, न उण मौलेणं । सेट्टिणा ५ भणियं। कहं वियाणसि। धरणेण भणियं 'कम्जो ' । मेट्ठिणा भणियं। कहं विय। तत्रो प्राचिकियो "मे भोयगारो जलनिहि तडपन्नवमाणे मयलवुत्तन्नो। "तं च सोऊण कुवित्रो टोप्पसेट्ठी सुवयणम्म । परिसंठविय { BD) at MT in B apat appear's corrected from afrai P CE fuggi Bom.. 1) i. marg. • ADCK ff V CE om. next three words.
नौरपहरावसायो। • CE om. गेष।