________________
२५१]
छट्ठो भयो।
४५५
ता किं दमौए। सुवयणम्म न जुत्तमे यं ति। अहवा मदरा थिय मयरायवडणौ चेव इत्थिया हवर ति। विमयविम मोहियमणेणं तेणावि एवं ववमियं ति।
एवं च चिन्तयन्तो मेट्टिनिउत्तेहि कहवि पुरिमेहिं । ५ सूरुग्गमवेला दिट्ठो बाहोन्जनयणेहिं ॥
भणिो य हिं। मत्यवाहपुत्त. रयणौए न भागी तुम ति मजायामशण रयणौए चेव तुज्न भन्नेमणनिमित्त पेमिया अन् टोप्पसेट्ठिण त्ति। कहकहवि दिट्ठी मि मंपयं ।
ता पहि, गच्छम्ह : निव्ववेहि अणेचिन्ताणलपसितं 1. मेट्टिहिययं । तो 'अहो पुरिमाणमन्तरं नि चिन्ति ऊप
पयट्टो धरपो. पविट्ठो नरि, दिवो य ण मेट्टी। परि कमि भणिो सेट्टिणा। नक, कुत्रो तुम, किं वा विमणदम्मणो दोममि ति। ती 'लज्जावणिज्जयं प्रणाचिकणीयमेयं' ति चिन्तिजण बाहोललायण न पियं " धरणेण। मेटिणा भणियं । वक, सयं मए, जहा त्रागयं
जाणवतं "चौणाश्रो, ता तं तुमए उवन्द्रं न व ति। तत्री मगग्गयरकर जंपियं धरणणं । अन्न, उवनद्धं ति। मोगादरेंगेण य पवत्तं बाहमालल। तो 'नृणं विवना मे भारिया, पत्रहा कहं ईमो मोगपमरो' ति चिन्तिऊण भणियं
१CE “मारियः। चिबमोनि
A एवं RACE red पियं न किंचि * A um, ill clown tu au foi