________________
४५..
समराइचकहा।
चलणाखत्तयरमरनियवित्थिलमुत्तामिलायलं दरिविवरविणिग्गयनिझरझरन्तझंकाररवायड्डियदरियवणहत्थिनियरममारमवियडकडउद्देसं उद्दाममाहवौलयारुच्छङ्गानिदयरयायासविनसहपसुत्तविनाहरमिहुणं पदकोउहलेण भारहिउं पयत्तो। किह
चालियलवङ्गलवलौचन्दणगन्धुक्कडेण मिमिरेण ।
अवणिज्जन्तपरिम्ममसंतावो' मडरपवणेण ॥ पेच्छन्तो य हरदरिमन्दिरामलमणिभित्तिसकन्तपडिमा वन्नोयणपणयकुवियपमायणसयदइयदंसणाहियकुवियवियङ्कसहियणोहमियमुद्धमिद्भुङ्गणामणाहं, कत्था य 'पयार- ।। चलिय'वरचमरिनियरनौहारामलचन्दमजहनिम्मन्नुद्दामचमरचवलविकेवबौर जमाणं, कत्यद य नियम्बोवदयवियडघणगज्जियायमाणुअन्तधुयमडाजालनहयलच्छङ्गनिमियकमदरियमयणाहनियरवावरिउद्देमं, पनत्य सरमघणचन्दणवणुछविविपरिहासकौलाणन्दियभुयङ्गमिणरमणिज्ज नि । ५ तषो प्रारपिऊण रयणमिहरं रयणगिरितिलयभूयं तत्य य बालकयलोपरिवेढियवियङपौडं मोहाविणिज्जियसुरिन्दभवणं उत्तङ्गतोरणखम्भनिमियवरमालिभनियामणाहं मणहराले रकविपित्तवियाभित्तिं कारगवखवेदोवसोशियं निम्मलमणि
CE add य।
.. sec. m. . B असो .. D बजेषय. CE पजशेषः। A पा.. Dhee. m. u A om. I. D) blots it out with geru. ( CE om. agai