________________
२२८
छट्टो भवो।
४५१
कोहिम सुरहिकुसमसंपादयपूत्रोवयारं गो सुलोयणमन्तियं मन्दिरं ति। दिट्ठो य णेण गन्धब्बदत्ताए मह वौणं वायन्तो सुलोयणो । प्रभुट्टिषो सुलोयणेणं । मंपादत्रो में
उचित्रोवयारो। पुछियो सुलोयणेणं हेमकुण्डलो। कुचो । भवं कुत्रो वा एम महापुरिमो, किंनिमित्तं वा भवत्रो
भागमणपोयणं ति। तत्रो 'सुवेलाश्री नियं धरणम्म सवमभूमिमुवल्लभाइयं चिन्तियरयण पदाणपज्जवमाणं माहियमागमणपत्रोयणं । तेण वि उप्फुजलोयणेण पडिस्मयं । तो
चिट्ठिऊण कवदियहे' गहियाई पहाणरयणार । नोत्रो य 1. पण धरणो देवउरं । मुक्को नयरबाहिरियाण. ममप्पियाणि से
ग्यणाणि । भणियो य एमो। दुटियो चव जायं पडिवालस नि । पडिम्मयं धरणण" । गत्री हेमकुण्डलो ॥
धरण पुण बाहिरियाए चव कंचि वेल्लं गमेऊण पविट्ठी नयरं । दिट्ठो य टोप्पट्टिणा । 'अहो कमाणागिई दिन। पुब्वो एगागौ य दौमद, ता भवियच पत्य कारण ' ति चिन्तिऊण अहिमयमंभामणपुरम्मरं नोत्री गण गई। को उक्यारो। पुछियो मेट्टिणा 'कुत्रो तुम' ति । मारित्रो णेण मायन्दिनिवामनिग्गमणारी दंवउरमंपत्ति
Breals भषियं रेमकुपोष सुवेलाउ वह पागज एमा य सुनवभूमी उय पुष पहावरयहिं ना दापि में देहि। देष वि . .( निययं । • CE पर दिले। ५ Dail- पमित योग . A कार।