________________
२२० ।
छहो भयो।
888
किंतु दत्विया मे जाया, ता तौए मंजोयं मे करेहि । तो 'रवणगिरौत्रो पहारयणसंजुयं मंजोएमि' ति चिनिजण भणियं हेमकुण्डलेणं । करेमि मंजोयं, किंतु
अयि दहेव दौमि रयणगिरौ नाम पवनो। नत्य ५ सबोयणो नाम किश्वरकुमारत्रो मे मित्तो परिवार । ता तं पेचिऊण नेमि तं देवउरमेव । तहिं गयम्म नियमेणेव तौए मह मंजोगो भविमार ति। पडिम्मयं धरणेण । तत्रो घेतण धरणं पयट्टो रयणपवयं ।
पत्तो य महरमारुयमन्दन्दोलेन्तकलिमंघायं । मंघायमिलिय'किंपुरिमजकपरित्तवणसण्डं । वणमण्डविविहफलरममंतुट्टविहंग महगम्भौरं । गम्भीरजलहिगब्जियहित्यपियोमत्तमिद्धयणं ॥ मिद्धयणमिलियचारणमिहरवणारडमरमंगोयं । मंगौयमुरयघोमान्दियनचलमिहिनियरं ॥ मिहिनियररबुण्ठियपमन्नवर मिद्धकिचरिनिहाय । किनरिनिहायसेवियलवालवशौहरछायं ॥ छायावन्तमणोहरमणियडविलमन्नरयणनिउनम्बं । निउसम्बठिउप्पेहड मिहचिंधं च रयणगिरिं ।
नत्री य तं पाविजण महामहबुतारवणमिणप्पा• निरुद्धरविरहमग्गं विविहवरभिद्धविनाहरङ्गणापलियगमण
| ABD विरम., CE किरविपुरिसः। १CE रखनौर। . Ban A . ) चि . B चि. O रबि