________________
886
समराहचकहा।
[संक्षेपे २१३-..
भूमिभागं उद्दामनागवलौनिवहसमालिङ्गियासेमपूगफलीमण्डं विषडघणसुरहिमन्दारमन्दिरारद्धविनाहरमिडणरइसहं दरियवणहत्थिपौवरकरायडणभग्गसमुङ्गगलन्तचन्दणवणं तौरामचट्टियषणतमालतस्वौहित्रोहमियजलहिजलं तरुणतरवियउमणहरालवालयजलसहियविविहविहंगनिवररवा पूरि- । उद्देसं मिद्धविधाहराल मुत्तुङ्गरयणगिरिमणाहं दौवं नामेण रयपमारं ति । त्रवि य
रयणायरेण धणियं वियडतरङ्गुच्छलन्तबाहाहिं । मव्वत्तो पियकामिणिकदरमरौरं व "उवगूढं ॥ मंपाविजण फलहरनमियमहोरुहनमिजमाणो ब्व। . परिणयखुडन्तबविहतस्कुसमोवणियपूत्रो ब्व ।' कमलमडपाणसेवणणियकलालावमुहलभमरेहिं ।
कयमागयममाणो ब्व अगत्रो (यतरुमण्डं ॥ उवविठ्ठो दौहियातौरंमि, वौममित्रो मुडतयं, गहियाई महयारफलाई; मज्जियं दौहियाए, कया पाणवित्ती । " पुछियो हेमकुण्डलेण धरणो। कहं तुम दमौए पावित्रो त्ति। साहित्रो णेण जहडिवो मयलबुत्तनो। हेमकुण्डलेण भणियं । अहो से कूरहिययत्तणं; ता कि एदूणा, भण किं ते करौयउ ति। धरणेण भणियं । कयं मयलकरणिज्नं;
१ . पूनसंह। A बालजस। २ करि• CE परिः। . B ag• CE यत। .. Dr. m. AB.।
A om. हा भवकि CBौरा