________________
१९६]
कट्ठो भवो।
१
जं तुम भणसि ति। तत्रो गामदेसलूउणअन्नाभावे व भखणनिमित्तं च मोत्तण को प्रणेण कायम्बरिउविपविट्ठस्म मत्यस्म पाणिघायणम्म जावन्नौविषो नियमो । फुलबलिगन्धचन्दणेहिं पूया देवया। नौत्रो पोण मथल" बन्दसंगो नियगेहमेव धरणो। कत्रो उचित्रो उवयारो ।
भुत्तुत्तरकालंमि य उवणीयं से ममत्यरित्थं नि । मबराहिवेण तुरियं गहियं जं मत्थभङ्गमि ॥ करिकुम्भममुत्याणि य महासमुत्ताइलाइ पवराई । दन्ता य गयवराणं चमगणि य जञ्चचमरौणं ॥ घेत्तण य तं रित्थं दाऊण व किंचि बन्दया पि । विहरह जहास हेणं भणिजण विजिया तेणं ॥
धरणो वि कालसेणपोईण तत्थेव कंचि कालं गमेजण विमजित्रो कालसेणेण, पयट्टो निययपुरि, पत्तो य काल
कमेणं। [विनाषी अयापिईहिं नायगेरिय। परितडो १५ से गुरुयो। निग्गया नरिमहन्नया। पञ्चुखियं भलं
मंखियं च मोशेण जाव मवाया कोरि ति। यो अक्कन्ने श्रद्धमासे श्रागो देवनन्दौ । तम्म वि य निग्गया नयरिमहलया। पञ्चवेरिकयं भण्डं मंखियं च मोोणं जाव
१ CE om. all down to पुषसि .। सरणे, ID pr. m.
CE adai y 1) adde garn, 1 i. mark. 4 BCDE om. the words in brackets; D) adde i. murg. sec. 11. feu rurfua बाव B संवर्य।