SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ समराइचकहा। [संक्षेपे १६६ मए पुण करो तुम पञ्चवथारो ; वित्रोरत्रो तमं सत्यात्रो, पावित्रो' य अप्पत्तपुब्वं दमं ईरसं भवत्थं ति। तो मुमरिऊण पुववृत्तत्तं पञ्चहियाणिजण य कालसेणं सनावषयवयणं जंपियं धरणेण । भो महापुरिम, को अहं जौवावियम्यम्म. तु चेव पुलपरिणई एम ति। कहं च तमं । कयग्यो, जो दिट्ठमेत्ते विजणे अन्नाणो किंपि काऊण एवं विज्जसि ति। ता अलमेडणा। अह किं पुण दम पत्थयं ति । तत्रो लज्जापराहोणेण न जंपियं कालमेणेण । माहियं च निरवसेममेव संगमदंसणादयं नियपाणपरिचायववमायावसाणं चेट्ठियं ति किसोरएणं। तत्रो ‘हो से ।। कन्या , पो थिरसिणेहया, अहो महाणभावय' ति चिन्तिकण जंपियं धरणेण। भो महापुरिम, जुत्तमेव गुरु देवपूयणं पुप्फबलिगन्धचन्दणेहि न उण पाणिघाए । अविय होना जले "वि जलणो होना खोरं "पि गोविमाणो। " पमयरखो "वि विमानो न य हिंमायो हवर धमो ॥ दाऊण य अहिोयं देवयजत्राण ने खलु प्रभवा । घायन्ति जियमयाई पावेनि दहार ते नरए । ता विरम एयात्रो ववमायाको ति। कालसेपेण भणियं। TA Vतुमसमि। . B पर। . BD om. X CETI CE देवता • CE पिर।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy