________________
समराइचकहा।
[संक्षेपे १६६
मए पुण करो तुम पञ्चवथारो ; वित्रोरत्रो तमं सत्यात्रो, पावित्रो' य अप्पत्तपुब्वं दमं ईरसं भवत्थं ति। तो मुमरिऊण पुववृत्तत्तं पञ्चहियाणिजण य कालसेणं सनावषयवयणं जंपियं धरणेण । भो महापुरिम, को अहं जौवावियम्यम्म. तु चेव पुलपरिणई एम ति। कहं च तमं । कयग्यो, जो दिट्ठमेत्ते विजणे अन्नाणो किंपि काऊण एवं विज्जसि ति। ता अलमेडणा। अह किं पुण दम पत्थयं ति । तत्रो लज्जापराहोणेण न जंपियं कालमेणेण । माहियं च निरवसेममेव संगमदंसणादयं नियपाणपरिचायववमायावसाणं चेट्ठियं ति किसोरएणं। तत्रो ‘हो से ।। कन्या , पो थिरसिणेहया, अहो महाणभावय' ति चिन्तिकण जंपियं धरणेण। भो महापुरिम, जुत्तमेव गुरु देवपूयणं पुप्फबलिगन्धचन्दणेहि न उण पाणिघाए । अविय
होना जले "वि जलणो होना खोरं "पि गोविमाणो। " पमयरखो "वि विमानो न य हिंमायो हवर धमो ॥ दाऊण य अहिोयं देवयजत्राण ने खलु प्रभवा ।
घायन्ति जियमयाई पावेनि दहार ते नरए । ता विरम एयात्रो ववमायाको ति। कालसेपेण भणियं।
TA Vतुमसमि। . B पर।
. BD om. X CETI
CE देवता • CE पिर।