________________
छट्ठो भवो।
११९
महाणुभावो सत्यवाहपुत्तम्म चेट्टियं अणुकरे। निरूविजण भणियं किसोरएण । भो इमाए अणवसरिसाए भागिईए मो चेव मे पडिहायर ति। ता मयमेव निस्वेउ पालीवई ।
तो हरिमविमायगभिणं निरूवित्रो पोण पञ्चभिवानी । • छोडिया से बधा। खग्गं मोत्तूण निवरिभो चलणेसु ।
भणियं चणेण । मत्थवाहपुत्त, खमियब्यो 'मह एम प्रवराहो। धरणेण भणियं। भो महापुरिम, अहिप्पेयफलमाहणेष गुणो खु एमो, कहमवराहो ति। कालमेणेण चिन्नियं। मृणं न एम में पञ्चभिजाणद ति, तेण एवं मन्तेह; ता पयामि से १. प्रत्ताणयं । भणियं च णेण । मत्यवाहपुत्त, कि ते हिप्पेयं फलं 'माहियं ति। धरणेण भणियं । भह, पत्थुए वावाथणे एयं उन्मिऊण ममेव मरणमणोरावूरणं ति । काल मेणेण भणियं । मत्थवाहपुन, किं ते इमम्म 'निव्वेयादमयस्म
मरणववमायम्म कारणं । धरणेण भपियं। भो महापुरिम, ॥ अलमियाणिं एयाए कहाए । मपाडेउ भवं अत्तणो ममौहियं ति। तत्रो 'पहो मे महाणभावय' ति चिन्तिऊण भणियं काल सेणेण । मत्यवाहपुत्त, म समरेमि में मौहविणिवारयं नागपोययं पिव प्रत्तणो विणामनिमित्तं प्रतणा व जीवाविजण कयग्यसेहरयभूयं कालमेण । जोगावित्री पई नए।
1B मम : मई। गरि ति।
BCE om.
Dalds किंवा पुरिभयारो भयोयर and om. A ममं. CE मम - A •नपूरणं ।
CE .भूशमका।