________________
समराइचकहा।
समराहकहा।
[संक्षेपे १५५
डोवभासुरं मण्डलग्गं, वाहियं ईमि नियभुयामिहरे। भणियो व दग्गिलो। भद्द, सदिटुं जीवतोयं करेहि। 'सग्गं तए गन्तव्वं जौवियं मोत्तण । किं वा ते संपाडियउ ति । तो भयाभिभूएण न अंपियं दुग्गिलए। पुणो वि भणियो, पुणो वि न जंपियं ति । अणावरियमणोरहो य न वावाद- । जदू ति विमलो कालसेणो। तं च दलण चिन्तियं धरणेणं । इन्त मए वि एवं मरियव्वं ति। ता वरं अपेच्छिजण दौणमत्तधायं काऊण खणमेत्तपाणपरिरकणेण दमम्म उवयारं पढम विवस्रो न्हि । वावडो वि मे विणिवायकरणेसु कयन्तो, एसो वि निब्बुप्रो हवउ ति । चिनिऊण भणित्रो कुरङ्गश्रो। . भर, निवेएहि एयम्म महापुरिसम्म, जहा भयविमलो खु एमो तवस्मो, ना कि एरण; अणभित्रो अहं पत्थणाए; तावि भवनो पत्रीयणं पमाहणौयं व पत्थेमि एगं पत्थणं' ति। निवेदयं कालसेणम्म । भणियं च णेण । जौवियं मोत्तण पत्येउ भहो ति। धरणेण भणियं । मोत्तण एवं मं वावाएस ॥ ति। तो बाहजलभरियलोयणं 'बह को उण एसो परोवयारतलिच्छयाए 'अप्पाणयं वावायणे ममप्पेद; सुमरावेर मे सत्यवाहपुत्तं ति भणिजण मुछित्रो कालसेणो, निवडियो धरणिवढे। वौजित्रो किमोरएण। बडा चेयण। भणियं - पोण। भह किसोरय, निरुवेदि एयं, को उण एसो ।
A sex. m. RCED पण। CE पार।। # ABD und CE om. next 3 words and continuo arti