________________
१५५]
छठ्ठो भवो।
१३७
१.
गहिरकमव्वालम्बियदौहरवणकोलवमनिउरुग्वं । कडेमिपल्लवुष्पकनिमियरेहन्तधरणितलं ॥ कोदण्डावग्गघण्टयमहिमासरपुच्छवावडकराए ।
कच्चाइणिपडिमाए विहमियं घोरकवाए ॥ ५ नत्रो में दळूण पिन्तियं धरणोणं
महा मौहम वणे पलाउं वारणम्म य तहेव । सकयस्म दुक्कयम्म य भण कत्थ पलाद मका ॥ एवं च चिन्तयन्तो बूढो मबरेहि वन्द्रमछमि । अह बन्धिऊण गाढं पुब्वविरुद्धेहि व स्खलेहिं ॥
एत्यन्तरंमि समागो चण्डियायणं कालमेणो। परियो चण्डियाए चलणेस। भणियं च मगग्गयस्करं। भयवर, जद विन को तए महं पमात्रो, तहावि जम्मन्तरे वि जहा न एवं दखभायणं हवामि, नहा तए कायव्वं ति। 'मत्थवाहपुत्तावयारकरणेण जं महं दरखं, तं तुम चेव जाणमि' । ति "चिन्तिऊण भणिश्रो कुरो । हरे, निवेएहि भयईए बलिं । "तेण 'जं देवो पाणावेद' त्ति भपिजण खित्तो पण केसेस' कडिजण भयपरायत्तमम्वगत्तो दग्गिखो नाम खेवाहो। ढोदयं रत्तचन्दणमणा भाषणं । विगथपाणणे विव चित्रो दुग्गिलो। कामसेणेण कट्टियं विष्णुछडा
१B रावन। .CE विजय।
ADr. B पसारि। मनम्बया
RCEom. down to मिली। • मंडल।