________________
४३६
समराइचकहा।
समराइचकहा।
[संक्षेपे १४६
वायसमउन्त संवलियगिद्धवन्द्रेहि विष्फुरन्तेहिं । पडिबद्धसूरकिरणं करसकस्मियं ममाणं व ॥ गहभ्यजस्करकमषिमायसंजणियहिययपरिघोस ।
बहिरबलिखित्तपसमियनिम्मेमधरारउग्घायं ॥ तं च एवंगुणहिराम चण्डियायणपासमण्डलं सभयं ५ वोलिजण प्राययणं पेच्छिउं पयत्तो ।
धवलवरनरकलेवरवित्थियुत्तुङ्गघडियपायारं । उमडकबन्धविरइयतोरणपडिबद्धमिरमालं ॥ मयणाहवयणभौमणविरस्यपायारमिहरमंघायं । उत्तुङ्गवेणस्लम्बियदौहरपोण्डरियकत्तिझयं ॥ १० दौणमुहपामपिण्डियबन्दयबीभच्छरुद्धोवासं । निमियकरवालवावडकरमवरजुवाणपरियरियं ॥ विममममाहयपडुपडहमद वित्तत्थमउणमंघायं । "अव्वत्तस्यन्नमदुकसबरिविलयाजणाइवं ॥ वियडगयदन्ननिमियभित्तिममुक्किलमलमंघायं। ॥ तकणमेत्तुवतियचाममोच्छदयगमहरं ॥ पुरिमवमापरिपूरियकवालपब्लसियमङ्गलपवं । उल्ह्यन्त विलगुग्गुलुपवियम्भियधूममंघायं ॥ सबरवहाहिरकयगधमोत्तियरदयमत्थियमणाई । चन्दकरधवलदौहरपरिलम्यिचमरसंघायं ॥
१CE पक्षिय, translate : पिय or वि RCE सतर। CE पन।
.CE | D विह. BCE जगुरु ।