________________
१७६]
छट्ठो भवो।
४३५
इत्रो य न बद्धो मत्यवायपुत्तो त्ति संजायसोएण पञ्चरयनिययपुरिमाण समप्पिो सत्यो कासमेोण। भणिया व एए। हरे, पावियवो तुम्हेहिं एम महाणुभावस्म गरुणं । चिन्तियं च णेण। जर वि न संपनमोवारयं, तहावि ' कायम्बरोए जहा भणियमेव बलिविहाणं काऊण पदवं पि ताव मफलं करेमि ति। पेमिया बलिपुरिमनिमित्तं मबरपुरिमा । कराविया कायम्बरौए पूया, मजित्रो गिरिनईए, परिहियाई वकलाई, कया कणवीरमुण्डमाला, रयाविया
महामुलकडेहिं चिया, पयट्टो चण्डियायणं ॥ १. रत्री य दन्तउरपत्थित्रो बिडयदियहमि अरुणग्गमे
व कायम्बरिं परिभमन्नहिं ममामारो मत्यवाहपुत्तो कालसेणमबरेहिं। बद्धो वजिरज्जए। पयट्टावित्री ममहिलिश्रो चेव चण्डियायणं। गो थेवं भूमिभागं । दिटुं च णेण
चण्डियायणपाममण्ड। कौरमं । परिमडियाजलाक। 'उद्देशियवस्यकट्ठमंघायमंकुलं भुयङ्गमिणमणाहवियडवौयं "परत्तमुहलमउणगणकथवमाल' वियउतरुवन्धबहलमपिरापट्टियतिसूलमंघायं पायव माहावबद्ध महिममेममुहपुकार"मिङ्ग मिरोहरारिनिवई ति । अवि य
1 BCDE TW t 12 on. ४ ) परंतन. CE परंत। (Bारोवर, CE सावन । CCE सिदि।
२ CE •मह , A गरे। VA मौर्य। • (Eom. महिला CD मिरोपरबोर।