________________
१३०
समराहचकहा।
[संक्षेपे १३६
सुन्दरि, कुत्रो तमं ति। तत्रो मा रोविउ पयत्ता । भणिया चणेणं । सुन्दरि, मा रोव, इसो एसर संसारो। श्रावथाभायणं ख एत्य पाणिणो। ता असं विमाएण। धनो य पहयं, जेण तमं संपत्त ति। तत्रो तौए भणियं । अनउत्त, पासवणनिमित्तमुट्ठिया गहिया तकरण, इत्यौसावाो । अनउत्तसिणेहाइमएण यो न किंपि वाहरियं । 'अणिछमाणौ य इत्थिया न घेपर' ति करिय मुसिऊण उझिया दहई। अचं च। तक्करकयत्थणाश्रो वि मे एयं पहिययरं बाहद, जं तुम ईदमि अवत्थमुवगत्रो दिट्ठो ति । तत्रो 'न अनहा मे "विय प्पियं' ति चिन्तिऊण भणियं धरणेणं । १. सुन्दरि, थेवमियं कारणं । न मे उव्वेवकारिणौ दयमवत्था हुए दंमणेणं । ता किं एवण । एहि, गच्छन्द । चिन्तियं च पाए। अहो मे पावपरिणई, जं कयन्तमुहात्रो वि एस पागनो ति। पयट्टा एमा। ममागयाई वियारउरं नाम मत्रिवेमं । कया पाणवित्ती। अत्यमित्रो सूरियो । १५ पापिया रयण। चिन्तियं धरणेणं। एवं कयन्ताभिभूयस्म न जुत्तमिह चिडिउं । ता पराणेमि ताव एयं दन्न उरनिवासिणो खन्ददेवमाउसम्म समौवं ; पछा जहाजुत्तं करेसामि ति। माफियं बछौए। बड़मयं - तौए । पयहाणि दाउरं ॥
ICE रखा १। किंपि, D किंधि वि।
PACE om. 1) ववषयी