________________
882
समराइचकहा।
समराइचकहा।
[संक्षेपे १७६-.
अडकोडि ति। तो विलिश्री देवनन्दौ। समप्पियं पउरभण्डमोनं । सेसेण 'य परमणोरहसंपायणेण मफलं पुरिमभावमणुहवन्तम्म पागया मयणतेरमौ। भणित्रो य एसो नयरिमहन्तएहिं 'नौसरेहि रहवरं'। धरणेण भणियं । असं बालकौडाए । पसंमित्रो नयरिमहन्नएहि ॥
पद कन्नो य से कोई कालो परत्थमंपायणसुहमणुहवन्तम्म । नित्रोदयपायं च णेण नियभुत्रोवज्जियं दविणजायं। ममुष्पना प से चिन्ता । अवस्ममेव पुरिसेण उत्तमकुलपसूएण तिवग्गो मेवियो । तं जहा। धम्मो त्यो कामो य। तत्य अपरिचत्तमव्वसङ्गेण अत्थप्पहाणेण होयब्वं ति। तो चेव ।। तस्म दुवे मंपञ्चन्ति । तं जहा। धम्मो कामो य । अन्नं च । एम अत्यो नाम महन्न देवयारूवं । एसो ख पुरिसम्म बड़माएं बद्धावेद, गोरवं जणे, महग्घयं उपाएड, मोहग्गं करेर, 'छायामावहर, कुलं पयासेद, रूवं पयासेदू, बुद्धिं पयामेद। प्रत्यवन्तो हि पुरिमा पदेना वि लोयाणं ॥ मलाहणिज्जा हवन्ति । जव करेन्ति, तं चैव तेमि प्रमोहणं पि मोहणं वलिब्जए। भग्गपणदपत्थणं च अणहवन्ति परत्यसंपायणमुहं । ता जर वि एम मह पुष्वपुरिमोववित्रो पापभूधो पत्थि, तहावि अल तेण गुरुपणदूणिममाणेण ।
१ CEI (मंषियो। ३CE om. I BCDE बार। NCERमा। ) समावति. CE: प्यार। . CE पर ER FORIT, ACE VOTATI CE om.. D i. marg.