________________
१.६]
छट्ठो भवो।
.
४२७
दौरसंकारपिसणियं गया चण्डाहममौवं । पुछियो एसो। भह, को तुम, किं वा एए दवारदेमंमि रमं वाहरति । तेण भणियं । सुन्दरि, पलं मए। किंतु पुछामि सन्दरिं 'अवि अत्यि एत्य कहिंचि थेवमुदयं ति। तौए भणियं। . । पत्थि, जद मे पत्रोधणं माईमि । तत्रो चिन्तियमणेणं ।
अहो धौरया इत्थियाए, अहो माहम, पो वयणविकासो; ता भवियम्वमिमौए 'पत्तभूयाए ति। पिलिजण जंपियं चण्डरदेणं । सुन्दरि, महन्तौ ख एमा कहा, न भवेत्रो
कहिउं पारौया। तहावि सुण। संपयं ताव तकरो हं, १. मरिन्दगेहासो गहेजण रयणभण्डं नौसरन्तो नयरात्रो
उवलको दण्डवामिएहिं। लग्गा मे मग्गो बडया दण्डवामिया, एगो य पायं। खौणगमणमत्तौ य एत्य पविट्ठो त्ति । 'एए य "धारयाए रयणगए मावेकयाए जोवियम्म साहारणयाए पत्रोयणस्म 'मंपकं च णे अहिलमियं' ति ॥ मन्त्रमाणा दवारदेसभायं निम्भिजण दण्डवामिया एवं वाहरन्ति । तत्रो ‘संपन मे समौघियं, जर विही 'अणुवत्तिस्माद' ति चिनिजणं जंपियं गच्छौ । भह, जर एवं, ता प्रलं ते 'उब्बएणं ; अहं तमं जोवामि, जर मे वयणं मणेमि। पण्डाहेण भणियं। पाणवेउ सन्दरो। लचौए
१ पाया। BFilो । सत्य ते पुर। .( धारणाए। विद्यारसर. ( मनासनि (Aदएप, D pr.m. Rel मेएवं: