SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ ४२६ समराइचकहा। [संक्षेपे १७ एमा। सुन्दरि, संपत्रमुदयं, ता पियउ सुन्दरौ। पियं च णाए। ममामत्था एमा। उवौयं च से मंसं । भणियं च शेणं । सन्दरि, एवं ख वणदवविवनसमयमसं, भुकिया य तुम, ता पाहारस त्ति । आहारियमिमौए ॥ __तो कंचि वेलं गमेऊण पयहाणि दिण्यराणुमारेण । उत्तरामुहं। पत्ताणि य महामरं नाम नयरं। अत्यमित्रो सूरिश्रो त्ति न पट्ठाणि नयरं । ठियाणि जकालए। तो अदक्कन्ने जाममेत्ते जंपियं खच्छौए। अन्नउत्त, तिसाभिभूय दि। धरणेण भणियं । सन्दरि, चिट्ठ तमं, पाणेमि उदयं नईओ। गहियो तत्थ वारत्रो, प्राणौयमुदयं । पौयं च ।। णाए । पसत्तो धरणो । परिमजामंमि य विउद्धा नन्छौ । चिन्तियं च णाए। अणुकूलो मे विही, जेण एमो ईदम प्रवत्थं पावित्रो त्ति । ता केण उवाएण इत्रो वि अहिययरं 'मे हवेन त्ति । एत्यन्तरंमि य पारखियपुरिसपेभित्रो गहियरयणभण्डो खौणगमणमत्तौ पविट्ठो चण्डाहामिाणे १५ तकगे। बद्धं च से वारं । भणियं चारखियनरेकिं। परे, अप्पमत्ता हवेजह । गहियो ख एसो, कहिं वच्चद त्ति । सुयं च एवं लछौए, पायलियो चण्डाहपथमहो । चिन्तियं पणए । भवियम्वं एत्व कारणेण । ता पुश्वामि एवं, किं पुण रमं ति। कयाइ पुनन्ति मे मणोरहा। तो २० ----- . . . . . .-- ------- -- - --.. RABID om. माम मवरं। PCE om.
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy