________________
१२८
समराइचकहा।
संक्षेपे ९९०
भणियं । मुण। पहं ख मायन्दौमिवामिणो कत्तिथमेटिमा धूया मच्छिमई नाम पुषवेरिएण वि य परिणौया धरणेण। अणिटो मे भत्तारो, पसुत्तो व सो एत्य देवउले। ता अङ्गौकरेहि मं, परिचयस मोमं, पावेउ 'एमो सकामरिस गति । पहायाए रयणौए गिहौएहिं तुमहिं नरवरसमकं । पि भणिमामि अहयं 'एसो महं भत्तारो, म उण एमो' त्ति। तो मो चेव भयवत्रो कयन्तम्म पाइडं भविम्मद । चणडाण भणियं। सुन्दरि, अत्थि एयं, किंतु अहमेत्य वत्थव्यत्रो चउचरणपडिबद्धो। पत्रो वियाण मे तं अगि
यमामं मब्बलोषो चेव एत्थ महिलियं त्ति। लच्छौए .. भणियं । जद एवं, ता को पुण दह उवायो। चण्डदेण भणियं । त्यि एत्य उवात्रो, जर थेवमुदयं हवड । तौए भणियं 'कहं विय'। चण्डलद्देण भणियं । सुण । अस्थि मे चिन्तामणिरयणभूया भयवया खन्दरहेण विदला दिट्ठपञ्चया परदिट्ठिमोहणे नाम चोरगलिया। तौए य उदयसंजोएण ॥ अनिएहिं नयणेहिं महम्मकोयणो देवाहिवो विन पेकर पाणिणं, किमङ्ग पुण मञ्चलोयवासी जणो। लच्छौए भणियं । जर एवं, ता कहिं गलिया। पण्डाद्देण भणियं 'उट्टियाए । लचौए भणियं । जर एवं. ता किं न अनेमि । चण्डकहेण भणियं 'नत्य उदयं नि । लछौए भणियं 'अहं देमि'।..
। १
सो, । सो संपर्य मसरिमंगर। . मा. User m.
२) संग। ४ (ज्य पार।