________________
छट्टो भयो।
दिवा य णेण पाण मय जाया तह य पुत्तमम । एयरम भए पुण मन्वमेव विवरौयमायरियं ।
ता किं एदा श्रयालकुसमनिग्गमेण विय निफलेणं वायावित्यरेणं । भो भो मत्थिया, भो भो सबरा। एमा । ५ महं परना।
जह तं न घडेमि अहं समिण विहवेण पञ्चति दिणेहिं । पदमामि सुजयजयवरजालामिवमि किं बड़णा ॥
एवं - पदकं काऊण कयं कुलदेवयाए कायम्बरिनिवासिणौए प्रोवाइयं।
जह तं महाणुभावं जीवन्तं एत्थ कहवि पेचिमं । दमहि पुरिसेहि भयवर नो तुम बलिं करिस्मामि॥
एवं च प्रोवाइयं काऊण गरियाणयदिवमपाया पट्टविया धरणगवेमणनिमित्तं दिमो दिम मबरा । अप्पणा विव
प्रचन्तविमणदम्मणो गो तं गवेमि ॥ ॥ मो पुणा धरणो विणिजिए मत्थे 'म एत्य अत्रो उवात्रो'
ति चिन्तिऊण ओमहिवलयमेतरित्यो छत्तूण पछि पल्लाणों पिट्टोमुहो। नायाए भएणं च मृढदिमामण्डलं तुरियरियं गच्छमाणो पत्तो मुत्तमेत्तसेमे वामरे बहुविहरुखसाहामंघसंभवन्नावणदवं । वणढवपलितकन्दरविणिमौर।
1 A • मुरंज, B मुर