________________
समराहचकहा।
वाहपुत्तो। तत्रो बाहजलभरियलोयणेण भणियं संगमएण। भो महापुरिम, देखो वियाण ति। कालसेषण भणियं । कहं विय। संगमएण' भणियं। सुण, एसो ख तस्म मनित्रो चेव मत्यो। श्रावरिए य सत्यघाए कोदण्डसमहात्रो दिट्ठो मए मवरमंमुहं धावमाणो। तत्रो न संपयं वियाणमि।। तो एयमायलिजण दौहं च नौमसिय 'हा कयमक' ति भणिजण मोहमुवगत्री कालसेणो, वक्तशाणिलेण वोरो मबरेहि, लद्धा चेयणा। भणियं च णेण। हरे, न एत्य कोर वावादी ति। सबरेहिं भणियं। न वावादो, केवलं पहारौको ति। तत्रो निरूविया पडिबद्धपुरिमा, न १. दिट्टो य धरणो। तो एगत्य रित्यं करेजण ममामामिजण मत्थं पडिबद्धपुरिमाण य वणकामाइसिय धरणगवेमणनिमित्तं पयट्टाविया दिमो दिमं मबरपुरिमा। अप्पणा य ‘ा दट्ट कयं ति चिन्तयमाणो गत्रो तं गवेसि । न दिट्ठो व तेण धरणो। समागत्रो मत्यं । मिलिया भव- १॥ मवरा। निवेश्यं च णेहिं । देव, न दिट्टो त्ति । तत्रो परं मोगमुत्रगत्रो कालमेणो । भणियं च ण ।
दणणजणंमि सुकयं असुहफलं होर मन्नणजणम्म । जह भुयगम्म "विदिनं म्होरं पि विमत्तणमुवेद ॥
BCom
Badds पारमि ।
१ C अमेव। ४ AD दिलं, 'वि