________________
छटो भवो।
४२१
निजिणिऊण व मत्यं रित्यं घेत्तूण निरवसेस पि । बन्दं पि किंपि सवरा उवटिया कालमेण ॥
भणियं च हिं। एयं रित्यं मत्थाश्री देव प्राणौवं बन्दं च किंपि थेवं । संपर देवो पमाणं ति । तयो काल५ सेणेण पुच्छिया बन्दयपुरिमा । भो कुश्री एम पत्थो कस्म वा मन्तित्रो ति । एत्यन्तरंमि मौहकयपहारसंरोहणनिमित मत्यवाहपुत्तेण महागो उवलद्धो पञ्चभिन्नात्रो पेण मंगमो नाम मत्यवाहपुत्तपुरिमो' । भणियं च णेण । भह,
कहिं तुम मए दिट्ठो त्ति । तेण भणियं । न-याणामो, १. तुम चेव जाणमि त्ति । कालमेणेण भणियं । अवि भासि
तमं दो उत्तरावहपयट्टम्म मम पाणपयाणहेउको पवित्रायनामधेयम्म मत्यवाहपुत्तमम ममौवे । मंगमेण भणियं । को कहं वा तह पाणपयाणदेऊ। कालमेणेण भणियं । अत्यि एत्रो यरिमंमि कयन्तेणेव केमरिणा कहंचि कण्ठगयपाणो ॥ पहं कत्रो त्रामि । तत्रो दुनो उत्तरावहं वचमाणेण केणावि मत्यवाहपुत्तेण म-याणामो कहिंचि जौवावित्रो" हि। ता एवं मो मज्न पाणपयाणहेउ ति। तत्रो समरिजण वुत्तन्तं पञ्चभियाणिजपा कालमेणं भणियं मंगमेण ।
जर एवं, ना श्रामि दिट्ठो तुमए। कामसेणेण सबऊमाण१. मवरण्डिण पुचित्रो मंगमत्रो' । भह, कहिं मो मत्य
१B समागयो, ('E समायोवसदो। RBC: om. 'पुन ।
E समौर्य, ( समौष। ४CE नोवायो। NCE संगमो।