________________
समराइधकहा।
[संक्षेपे२
।
मयणाहदरियनियमहसमुत्तत्यफिडियगयजूहं । वणदवजालावेढियचलमयरायन्तगिरिनियरं ॥ नियवराहघोणहिघायजम्बरियपललोयन्तं । दपद्धरकरिनिडरुम्बदलियहिन्तालसंघायं ॥ तौए वशिजण मत्थो तिलि पयाणाद पल्ललममौवे । भावामित्रो य पालजलयरमंजणियमंखोहं ॥ भावामिऊण तौरे मरम्म मछमि कौलिऊण सुहं । तो रयणौए मत्यो सुत्तो दाऊण थाणा ॥ 'श्यणौ चरिमजामंमि भौमण(योमिङ्गमद्द[गह]गहमा। पह मवर भिन्न मेणा पडिया मत्थंमि वौमत्थे ॥ हण हण हण त्ति गद्दमसदमंजणियजुवइमंतामा । अनोनमभमा लग्गदोहकोदण्डमंघाया ॥ तौसे ममहबोहियमत्थियपुरिसेहि मह महाभौमं । जुन्यमह मंपलग्गं मरोहविच्छिन्नमरनियरं ॥ मयियपुरिमेहि दढं मेणा दप्पुथरेकवोरेहिं । भावाए चिय खित्ता दिमो दिसं हरिणजूह ब्व ॥ तो वौरसेणपमुहा सवरा सव्वे पुणो वि मिलिऊण । अनोवतजणाजणियरोमपमरा ममतौण ॥ पह निज्जित्रो म मत्थो थेवत्तणो य मवरमेणाए । ण्यरो पिवौलियाणं भौमं पि भुयंगमं डमद ॥
B समुभिडियः। १) पाव.. B प..। १० परथमपंकि, सबमपंमि। CEडापा ५ Baldरत्यंतरमि।