________________
छहो भयो।
४९९
ममौहियं । 'अब्ज, मा तुहमा प्रवत्था हवउ, जौए मए चिय पत्रोयणं' ति भणिजण [ कथनलिउडो खिरनिमियजाणुकरयसमुत्तिमङ्गो पणमिजण सत्यवाहपुत्तं ९ गयो
चण्डालो। ५ धरणे विच कवयपयाणएहिं पत्तो उत्तरावतिलवभूयं अयसरं नाम पट्टणं । दिट्ठो “य राया। बङमवितो तेणं। विभागसंपत्तौए य विकिणियमणेण भण्डं । ममामारो अट्ठगणे लाभो। ठिो तत्थेव कयविजयनिमित्तं पत्तारि
मासे। पुलोयएणं च विद्वत्तं 'दविणजायं। मंबावियं रोण, १. जाव अस्थि कोडिमेत्तं ति । तत्रो गहियं मायन्दिमंववहारो
चियं भण्डं । भराविषो मत्थो । पयही नियदेमागमणनिमित्तं महया षडयरेण ।।
पइदियरुपयाणेण य मवरवहगेयसमियमयजूहं । थेवदियदेहि मत्लो पत्तो कायम्बरि अडविं ॥ °वसहमयमहिममहलकोलमयमंकुलं महाभौमं । मारन्दविन्दचन्दणनिरुद्धममिसूरकरपसरं ॥ फलपुट्ठतस्वरट्टियपरपुढविमुक्त विममायोछ । तरकणकयन्दोलणवाणरबुकाररमणि ॥
p AB om. the passing in lovarkets. P lidels no outon बारबपित्तेष। B adds a BCE om
B adds पथय। D देसापनमनिमित। . CE पस., BD correct it in समय। - B महास। CE पवार।