________________
१२७
समराइचकहा।
[संक्षेपे ६५
मौहल्यपडिहयहत्यिकडेवर कयारविसमं । विसमखलणदकहिण्डन्तभौयमुद्धमयं । मयहिरपाणमुदयघोरन्तसुत्तवग्छ । वग्धभयपसायन्तमसिउलं। . महिसउलचलणयभग्गगायत्रयगरं । अयगर विमुत्तनौमाससहभौमं । भौमबहुविहभमन्न कव्वायलुत्तमत्तं ।
मत्तखयकालसकई "पिलिन्धनिलयं नाम पव्वयं ति। तत्थ य अणुचियचलणपरिमकणेण खौणगमणमत्तिं सेयजललवालिद्धवयणकमलं च पेच्छिऊण लच्छि चिन्तियं १० धरणेण । अहो मे कम्पपरिणई, जेण पिययमाए वि ईसमौ अवत्य ति। लछौए चिन्तियं। किलेमो वि मे बहुमत्रो चेव एयम्म पावईए। गविटुं' धरणेण लच्छौए पाणसंधारणनिमित्तं फलोययं, न उण लद्धं ति । अदक्कतो वामरो। पसत्ताई पल्लवमत्यरे। पक्कन्ना रयणौ। विश्य- १॥ दियहे य जाममेत्तसेसे वासरे खहापिवामाहिभूया मग्गोहपायवछायाए निवडिया लछौ। मंमिनियमिमौए
वरंधारः। २ पल। (चलण्यासाचार, A पलपमम्मगवयषयगरं. चणेमभचयरं। ४ . कपायौ. D sec. m. HAD fofov., CE fofofwo, B forero i B adds • CE vrei fr, they om, the next four words.