________________
समसाइचकहा।
[संक्षेपे ६५
पलौवदणा न विरमर ति। तो तेण पेसिया अको तौए संधारणत्यं पिउणे से पाणयणनिमित्तं । वौररमपहाणे ख सो मयणवच्छलो य । ता न-याणामो, किं परिवजिस्मर ति। महादुरुपौरिया असमत्था य धरि इमं सोयाररेयं अविवमाणोवाया य परिवनिऊण इत्थियाभाव केवलं । गथन्ह । धरणेण भणियं । भहा, असं मोएण। दसैहि मे पणीवर । कथाद जौवावेमि अहयं । नत्रो चक्षणेस निवरिजण हरिम वसुष्फललोयणेहि अंपियं मवरेहिं । अब्ज, एवं तमं देवावयारो विय भागईए। "ता तमं व समत्यो मि देवं समामासेउ । पन्नं च। जर् अहेसु अणुग्गहबुद्धी ।। अन्जस्म. ता तुरियं गच्छउ अब्जो; मा तस्म महाणभावसम अल्लारियं भवे । तो घेत्तूण विजाहरविरवं प्रोपहिवलयं भारहिय वेसरं करवयनियपुरिमपरिवारिश्रो तरियतारियं गत्रो मत्यवाहपुत्तो। दिट्ठो य तेणं नग्गोहपायवतलंमि पियगासनटिनो गहिरधारापरिमितगतो मिणेहमारममहं १५
प रोवमाणैए जायाए संगो कालसेणो। निवेरो से बुलन्तो मवरजुवाणएण। अभुट्ठमाणे य मुशानिमौखियसोयणो निवाउनो धरणिवठे। धरणेण भणियं । उदयमुदचं ति। तत्रो प्राणैवमुदयं नलिणिपत्तेणं । कूठमोसहिवसवं दाजपमुत्तिमाखाएं। सितो व शेण, जाव अधिनायाए ..
1. om. Rs. Eom सब। । । Eom. MA देवसमावे। CE om. Badls मोतिषोषपदर. CE बोरोपोषोदरा