SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ १०] छटो भवो। ११५ . गहिवं च णेण । गत्रो विनाहरो, श्रागो य धरणो निययमत्यं । अदक्कन्ता कवि दियहा ॥ अनया य गिरिनइतौरंमि ममावासिए सत्ये गवलजलयवला वेलिनिबद्धकेमहारा वक्कलनिवमणा कलिय५ कोडण्डवावडग्गहत्था सुण यवन्द्रसंगया सदुखं रुयमाणा दिवा धरणेण नाइदूरगामिणा सवरजुवाणय त्ति। महाविया णेण पुछिया य। भो किंनिमित्तं स्यह ति। तेहिं भणियं । अच, अत्यि अन्हाणं कालसेणो नाम पल्लीवई । जम्म दह विन्हियात्री मत्तिमियाणाणि चिन्नयनौषो । न समलियन्ति दुग्गं पर चक्कभए वि वाहौत्रो । एक्कमरघायलद्धा जम्म य करिकुम्भदारणेकरमा । न वि विहलन्तमरौरा गच्छन्ति पयं पि केमरिणो ॥ मो खु केमरौ भागो ति पायलिय घेतूण कोदणं कलियमरं च एगागौ चव निग्गो पल्लोषो । न दिहो 'य ।" पण नग्गोहपायवन्तरित्रो केमरौं । गो तस्म ममौवं । गहियो व णेण पट्टिदेमे । वावादी तेण 'वशिजण 'कट्टारएण केसरौं । तेण वि य से तोडियं उत्तिमाखण्डं । तत्रो मो 'मथि मे जौवियं' ति मनमाणो जलणपवेस काखमाररो। मुणिो से एम वुलन्तो गेरिणए। तत्रो १० मा वि श्रावनसत्ता सं चेव काउं क्वमिया, वारिया वि १B पर। Bom. . Eum. बलिया परिव। (B ofrete I . E om. BE transpose.
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy