________________
११४
समराइचकहा।
[संक्षेपे :
'कुरवपायवसमौवे, ठिो मुडत्तमेतं, उच्चलित्री य उम्मेणिं। सुमरिया गयणगामिण विजा, जाव अक्षिणवगिहीयत्तण गमणसंभमेण य विसमरियं मे पयं । तत्रो मा न वार त्ति उप्पायनिवाए करेमि । धरणेश भणियं । भो एवं ववत्थिए को दह उवात्रो। हेमकुण्डलेण भणियं । नस्थि उवात्रो। । पत्रो चेव रायउत्तविणासमकाए' उत्तम्मद मे हिययं, पणमद मे मई । मध्यहा न अप्पपुलाण ममौहियं संपन्न त्ति दहें विमलो हि । धरणेण भणियं । भो त्यि एस कप्पो, जमा अन्नस्म ममकं पढिब्जद । हेमकुण्डलेण भणियं 'अत्यि' । धरणेण भणियं । जद एवं, ता पढ; कथाद् अहं ते पयं १० सहामि। तो हेमकुण्डलेण 'नत्य अविमत्रो पुरिममामत्यस्म' ति चिन्तिय मामबसिद्धिं काऊण पडिया विजा। पयाणुसारितणेण सद्धं पयं धरणेण । माश्यि हेमकुण्डलमा । परितट्ठो एमो। भणियं च णेण । भो भो महापुरिम, दिनं तए जौवियं मम ममोहियसपायणेण ॥ रायउत्तम ; ता कि ते करेमि। धरणेण भणियं। कयं ते करणिध्वं ; गच्छ, ममौहियं पाडेहि। नत्री हेमकुण्डलेण 'हो से महाणुभावय' ति चिन्तिय ‘परत्यं करेजामि' क्ति भणिजण दिलं बोमश्विक्षयखण्डं। पणयमा भौरतणेण
१ करवा ME मे।
. सासंकार। १E परम
Badds पिवं । B भौरवला