________________
छटो भवो।
११५
य सो महाणुभावो पाणसंसए वट्टए । मा वि रायभूषा ,
हमेयंमि अकयपाणभोयणे पाणवितिं करेमि' ति वामकरयलपणमियवयणपझ्या प्रणाचिकणीयं प्रत्यार
मणुहवन्तौ दुखण चितुर ॥ एयं मे एत्य कारणं । तारण " भणियं। सो एस मंमारो। खेलण्यभूया ख एत्य
कम्पपरिणईए पाणिणो। ता असं निवेएण ॥ तत्रो भए चिन्तियं । साहियं मे कालं व पिमवन्नपव्यय गयरम दरिहरग्गयं महोसहिमवखोदऊण गन्धब्बरनामेण गन्धब
कुमारेण मम वयंमएण। जहा भो हेमकुण्डस, सच्चो ख १. एम लोयवात्रो, जं अचिन्तो हि मणिमन्तोमहौण पभावो 'त्ति, जत्रो एयाए भोमहौए सो पहावो, जेण विदारियडी' वि खग्गाइपहारो दमौए पकालणोयएणं पि पणटवेयणं तकणा चेव बहार ति। दिट्टपञ्चया य मे एमा । ता गच्छामि पहयं हिमवन्तं गेहिजण नियं प्रोमहिं उवणेमि मिरिविजयस्म। तो समरिजण कहंचि गयणगामिणिं विघ्नं गत्रो हिमवन्तपवयं । गहिया प्रोमको। ओरखो हिमवन्तात्रो। 'मा मिरिविजयस्म प्रचापियं भविस्मर' ति परिनियत्तो बेएण। पत्तो एवं निउन, खौणयाए वेयागमणेण बौममणनिमित्तं ओरखो रहर, कयं चालणामोयं उवविट्ठो
। गफा.। . •ष. Eom मम वयंसरण। .D om. all down to ।
बौ। Eom. नं. B
. BE om.